वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: राहूगण आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

ए꣣ष꣢ उ꣣ स्य꣢꣫ वृषा꣣ र꣢꣫थोऽव्या꣣ वारे꣡भि꣢रव्यत । ग꣢च्छ꣣न्वा꣡ज꣢ꣳ सह꣣स्रि꣡ण꣢म् ॥१२७४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एष उ स्य वृषा रथोऽव्या वारेभिरव्यत । गच्छन्वाजꣳ सहस्रिणम् ॥१२७४॥

मन्त्र उच्चारण
पद पाठ

ए꣣षः꣢ । उ꣣ । स्यः꣢ । वृ꣡षा꣢꣯ । र꣡थः꣢꣯ । अ꣡व्याः꣢꣯ । वा꣡रे꣢꣯भिः । अ꣣व्यत । ग꣡च्छ꣢꣯न् । वा꣡ज꣢꣯म् । स꣣हस्रि꣡ण꣢म् ॥१२७४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1274 | (कौथोम) 5 » 2 » 4 » 1 | (रानायाणीय) 10 » 3 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में जीवात्मा का विषय वर्णित किया गया है।

पदार्थान्वयभाषाः -

(सहस्रिणम्) सहस्र ऐश्वर्यों से युक्त (वाजम्) बल को (गच्छन्) प्राप्त करता हुआ (एषः उ) यह (स्यः) वह (वृषा) सुखवर्षी (रथः) गतिशील सोम जीवात्मा (अव्याः वारेभिः) रक्षा करनेवाली जगन्माता के दोष-निवारक उपायों से (अव्यत) रक्षा किया जाता है ॥१॥

भावार्थभाषाः -

जगन्माता की उपासना से मनुष्य के दोष दूर होते हैं और उसमें सद्गुण समा जाते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ जीवात्मविषय उच्यते।

पदार्थान्वयभाषाः -

(सहस्रिणम्) सहस्रैश्वर्योपेतम् (वाजम्) बलम् (गच्छन्) प्राप्नुवन् (एषः उ) अयं खलु (स्यः) सः (वृषा) सुखवर्षकः, (रथः) रंहणशीलः सोमः जीवात्मा। [रथो रंहतेर्गतिकर्मणः निरु० ९।११।] (अव्याः वारेभिः) रक्षिकाया जगन्मातुः दोषनिवारकैरुपायैः (अव्यत) रक्ष्यते। [अवतेः रक्षणार्थात् कर्मणि लङि रूपम्। आडागमाभावश्छान्दसः] ॥१॥

भावार्थभाषाः -

जगदम्बाया उपासनेन मानवस्य दोषा अपगच्छन्ति सद्गुणाश्च तस्मिन् समायान्ति ॥१॥

टिप्पणी: १. ऋ० ९।३८।१, ‘रथोऽव्यो॒ वारे॑भिरर्षति’ इति पाठः।